| Singular | Dual | Plural |
Nominative |
विधिप्रसङ्गः
vidhiprasaṅgaḥ
|
विधिप्रसङ्गौ
vidhiprasaṅgau
|
विधिप्रसङ्गाः
vidhiprasaṅgāḥ
|
Vocative |
विधिप्रसङ्ग
vidhiprasaṅga
|
विधिप्रसङ्गौ
vidhiprasaṅgau
|
विधिप्रसङ्गाः
vidhiprasaṅgāḥ
|
Accusative |
विधिप्रसङ्गम्
vidhiprasaṅgam
|
विधिप्रसङ्गौ
vidhiprasaṅgau
|
विधिप्रसङ्गान्
vidhiprasaṅgān
|
Instrumental |
विधिप्रसङ्गेन
vidhiprasaṅgena
|
विधिप्रसङ्गाभ्याम्
vidhiprasaṅgābhyām
|
विधिप्रसङ्गैः
vidhiprasaṅgaiḥ
|
Dative |
विधिप्रसङ्गाय
vidhiprasaṅgāya
|
विधिप्रसङ्गाभ्याम्
vidhiprasaṅgābhyām
|
विधिप्रसङ्गेभ्यः
vidhiprasaṅgebhyaḥ
|
Ablative |
विधिप्रसङ्गात्
vidhiprasaṅgāt
|
विधिप्रसङ्गाभ्याम्
vidhiprasaṅgābhyām
|
विधिप्रसङ्गेभ्यः
vidhiprasaṅgebhyaḥ
|
Genitive |
विधिप्रसङ्गस्य
vidhiprasaṅgasya
|
विधिप्रसङ्गयोः
vidhiprasaṅgayoḥ
|
विधिप्रसङ्गानाम्
vidhiprasaṅgānām
|
Locative |
विधिप्रसङ्गे
vidhiprasaṅge
|
विधिप्रसङ्गयोः
vidhiprasaṅgayoḥ
|
विधिप्रसङ्गेषु
vidhiprasaṅgeṣu
|