Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधिप्रसङ्ग vidhiprasaṅga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिप्रसङ्गः vidhiprasaṅgaḥ
विधिप्रसङ्गौ vidhiprasaṅgau
विधिप्रसङ्गाः vidhiprasaṅgāḥ
Vocativo विधिप्रसङ्ग vidhiprasaṅga
विधिप्रसङ्गौ vidhiprasaṅgau
विधिप्रसङ्गाः vidhiprasaṅgāḥ
Acusativo विधिप्रसङ्गम् vidhiprasaṅgam
विधिप्रसङ्गौ vidhiprasaṅgau
विधिप्रसङ्गान् vidhiprasaṅgān
Instrumental विधिप्रसङ्गेन vidhiprasaṅgena
विधिप्रसङ्गाभ्याम् vidhiprasaṅgābhyām
विधिप्रसङ्गैः vidhiprasaṅgaiḥ
Dativo विधिप्रसङ्गाय vidhiprasaṅgāya
विधिप्रसङ्गाभ्याम् vidhiprasaṅgābhyām
विधिप्रसङ्गेभ्यः vidhiprasaṅgebhyaḥ
Ablativo विधिप्रसङ्गात् vidhiprasaṅgāt
विधिप्रसङ्गाभ्याम् vidhiprasaṅgābhyām
विधिप्रसङ्गेभ्यः vidhiprasaṅgebhyaḥ
Genitivo विधिप्रसङ्गस्य vidhiprasaṅgasya
विधिप्रसङ्गयोः vidhiprasaṅgayoḥ
विधिप्रसङ्गानाम् vidhiprasaṅgānām
Locativo विधिप्रसङ्गे vidhiprasaṅge
विधिप्रसङ्गयोः vidhiprasaṅgayoḥ
विधिप्रसङ्गेषु vidhiprasaṅgeṣu