Sanskrit tools

Sanskrit declension


Declension of विधियज्ञ vidhiyajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधियज्ञः vidhiyajñaḥ
विधियज्ञौ vidhiyajñau
विधियज्ञाः vidhiyajñāḥ
Vocative विधियज्ञ vidhiyajña
विधियज्ञौ vidhiyajñau
विधियज्ञाः vidhiyajñāḥ
Accusative विधियज्ञम् vidhiyajñam
विधियज्ञौ vidhiyajñau
विधियज्ञान् vidhiyajñān
Instrumental विधियज्ञेन vidhiyajñena
विधियज्ञाभ्याम् vidhiyajñābhyām
विधियज्ञैः vidhiyajñaiḥ
Dative विधियज्ञाय vidhiyajñāya
विधियज्ञाभ्याम् vidhiyajñābhyām
विधियज्ञेभ्यः vidhiyajñebhyaḥ
Ablative विधियज्ञात् vidhiyajñāt
विधियज्ञाभ्याम् vidhiyajñābhyām
विधियज्ञेभ्यः vidhiyajñebhyaḥ
Genitive विधियज्ञस्य vidhiyajñasya
विधियज्ञयोः vidhiyajñayoḥ
विधियज्ञानाम् vidhiyajñānām
Locative विधियज्ञे vidhiyajñe
विधियज्ञयोः vidhiyajñayoḥ
विधियज्ञेषु vidhiyajñeṣu