| Singular | Dual | Plural |
Nominative |
विधियज्ञः
vidhiyajñaḥ
|
विधियज्ञौ
vidhiyajñau
|
विधियज्ञाः
vidhiyajñāḥ
|
Vocative |
विधियज्ञ
vidhiyajña
|
विधियज्ञौ
vidhiyajñau
|
विधियज्ञाः
vidhiyajñāḥ
|
Accusative |
विधियज्ञम्
vidhiyajñam
|
विधियज्ञौ
vidhiyajñau
|
विधियज्ञान्
vidhiyajñān
|
Instrumental |
विधियज्ञेन
vidhiyajñena
|
विधियज्ञाभ्याम्
vidhiyajñābhyām
|
विधियज्ञैः
vidhiyajñaiḥ
|
Dative |
विधियज्ञाय
vidhiyajñāya
|
विधियज्ञाभ्याम्
vidhiyajñābhyām
|
विधियज्ञेभ्यः
vidhiyajñebhyaḥ
|
Ablative |
विधियज्ञात्
vidhiyajñāt
|
विधियज्ञाभ्याम्
vidhiyajñābhyām
|
विधियज्ञेभ्यः
vidhiyajñebhyaḥ
|
Genitive |
विधियज्ञस्य
vidhiyajñasya
|
विधियज्ञयोः
vidhiyajñayoḥ
|
विधियज्ञानाम्
vidhiyajñānām
|
Locative |
विधियज्ञे
vidhiyajñe
|
विधियज्ञयोः
vidhiyajñayoḥ
|
विधियज्ञेषु
vidhiyajñeṣu
|