Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधियज्ञ vidhiyajña, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधियज्ञः vidhiyajñaḥ
विधियज्ञौ vidhiyajñau
विधियज्ञाः vidhiyajñāḥ
Vocativo विधियज्ञ vidhiyajña
विधियज्ञौ vidhiyajñau
विधियज्ञाः vidhiyajñāḥ
Acusativo विधियज्ञम् vidhiyajñam
विधियज्ञौ vidhiyajñau
विधियज्ञान् vidhiyajñān
Instrumental विधियज्ञेन vidhiyajñena
विधियज्ञाभ्याम् vidhiyajñābhyām
विधियज्ञैः vidhiyajñaiḥ
Dativo विधियज्ञाय vidhiyajñāya
विधियज्ञाभ्याम् vidhiyajñābhyām
विधियज्ञेभ्यः vidhiyajñebhyaḥ
Ablativo विधियज्ञात् vidhiyajñāt
विधियज्ञाभ्याम् vidhiyajñābhyām
विधियज्ञेभ्यः vidhiyajñebhyaḥ
Genitivo विधियज्ञस्य vidhiyajñasya
विधियज्ञयोः vidhiyajñayoḥ
विधियज्ञानाम् vidhiyajñānām
Locativo विधियज्ञे vidhiyajñe
विधियज्ञयोः vidhiyajñayoḥ
विधियज्ञेषु vidhiyajñeṣu