| Singular | Dual | Plural |
Nominative |
विधिरत्नम्
vidhiratnam
|
विधिरत्ने
vidhiratne
|
विधिरत्नानि
vidhiratnāni
|
Vocative |
विधिरत्न
vidhiratna
|
विधिरत्ने
vidhiratne
|
विधिरत्नानि
vidhiratnāni
|
Accusative |
विधिरत्नम्
vidhiratnam
|
विधिरत्ने
vidhiratne
|
विधिरत्नानि
vidhiratnāni
|
Instrumental |
विधिरत्नेन
vidhiratnena
|
विधिरत्नाभ्याम्
vidhiratnābhyām
|
विधिरत्नैः
vidhiratnaiḥ
|
Dative |
विधिरत्नाय
vidhiratnāya
|
विधिरत्नाभ्याम्
vidhiratnābhyām
|
विधिरत्नेभ्यः
vidhiratnebhyaḥ
|
Ablative |
विधिरत्नात्
vidhiratnāt
|
विधिरत्नाभ्याम्
vidhiratnābhyām
|
विधिरत्नेभ्यः
vidhiratnebhyaḥ
|
Genitive |
विधिरत्नस्य
vidhiratnasya
|
विधिरत्नयोः
vidhiratnayoḥ
|
विधिरत्नानाम्
vidhiratnānām
|
Locative |
विधिरत्ने
vidhiratne
|
विधिरत्नयोः
vidhiratnayoḥ
|
विधिरत्नेषु
vidhiratneṣu
|