Sanskrit tools

Sanskrit declension


Declension of विधिरत्न vidhiratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिरत्नम् vidhiratnam
विधिरत्ने vidhiratne
विधिरत्नानि vidhiratnāni
Vocative विधिरत्न vidhiratna
विधिरत्ने vidhiratne
विधिरत्नानि vidhiratnāni
Accusative विधिरत्नम् vidhiratnam
विधिरत्ने vidhiratne
विधिरत्नानि vidhiratnāni
Instrumental विधिरत्नेन vidhiratnena
विधिरत्नाभ्याम् vidhiratnābhyām
विधिरत्नैः vidhiratnaiḥ
Dative विधिरत्नाय vidhiratnāya
विधिरत्नाभ्याम् vidhiratnābhyām
विधिरत्नेभ्यः vidhiratnebhyaḥ
Ablative विधिरत्नात् vidhiratnāt
विधिरत्नाभ्याम् vidhiratnābhyām
विधिरत्नेभ्यः vidhiratnebhyaḥ
Genitive विधिरत्नस्य vidhiratnasya
विधिरत्नयोः vidhiratnayoḥ
विधिरत्नानाम् vidhiratnānām
Locative विधिरत्ने vidhiratne
विधिरत्नयोः vidhiratnayoḥ
विधिरत्नेषु vidhiratneṣu