Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधिरत्न vidhiratna, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिरत्नम् vidhiratnam
विधिरत्ने vidhiratne
विधिरत्नानि vidhiratnāni
Vocativo विधिरत्न vidhiratna
विधिरत्ने vidhiratne
विधिरत्नानि vidhiratnāni
Acusativo विधिरत्नम् vidhiratnam
विधिरत्ने vidhiratne
विधिरत्नानि vidhiratnāni
Instrumental विधिरत्नेन vidhiratnena
विधिरत्नाभ्याम् vidhiratnābhyām
विधिरत्नैः vidhiratnaiḥ
Dativo विधिरत्नाय vidhiratnāya
विधिरत्नाभ्याम् vidhiratnābhyām
विधिरत्नेभ्यः vidhiratnebhyaḥ
Ablativo विधिरत्नात् vidhiratnāt
विधिरत्नाभ्याम् vidhiratnābhyām
विधिरत्नेभ्यः vidhiratnebhyaḥ
Genitivo विधिरत्नस्य vidhiratnasya
विधिरत्नयोः vidhiratnayoḥ
विधिरत्नानाम् vidhiratnānām
Locativo विधिरत्ने vidhiratne
विधिरत्नयोः vidhiratnayoḥ
विधिरत्नेषु vidhiratneṣu