| Singular | Dual | Plural |
Nominativo |
विधिरत्नम्
vidhiratnam
|
विधिरत्ने
vidhiratne
|
विधिरत्नानि
vidhiratnāni
|
Vocativo |
विधिरत्न
vidhiratna
|
विधिरत्ने
vidhiratne
|
विधिरत्नानि
vidhiratnāni
|
Acusativo |
विधिरत्नम्
vidhiratnam
|
विधिरत्ने
vidhiratne
|
विधिरत्नानि
vidhiratnāni
|
Instrumental |
विधिरत्नेन
vidhiratnena
|
विधिरत्नाभ्याम्
vidhiratnābhyām
|
विधिरत्नैः
vidhiratnaiḥ
|
Dativo |
विधिरत्नाय
vidhiratnāya
|
विधिरत्नाभ्याम्
vidhiratnābhyām
|
विधिरत्नेभ्यः
vidhiratnebhyaḥ
|
Ablativo |
विधिरत्नात्
vidhiratnāt
|
विधिरत्नाभ्याम्
vidhiratnābhyām
|
विधिरत्नेभ्यः
vidhiratnebhyaḥ
|
Genitivo |
विधिरत्नस्य
vidhiratnasya
|
विधिरत्नयोः
vidhiratnayoḥ
|
विधिरत्नानाम्
vidhiratnānām
|
Locativo |
विधिरत्ने
vidhiratne
|
विधिरत्नयोः
vidhiratnayoḥ
|
विधिरत्नेषु
vidhiratneṣu
|