Sanskrit tools

Sanskrit declension


Declension of विधिरसायन vidhirasāyana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिरसायनम् vidhirasāyanam
विधिरसायने vidhirasāyane
विधिरसायनानि vidhirasāyanāni
Vocative विधिरसायन vidhirasāyana
विधिरसायने vidhirasāyane
विधिरसायनानि vidhirasāyanāni
Accusative विधिरसायनम् vidhirasāyanam
विधिरसायने vidhirasāyane
विधिरसायनानि vidhirasāyanāni
Instrumental विधिरसायनेन vidhirasāyanena
विधिरसायनाभ्याम् vidhirasāyanābhyām
विधिरसायनैः vidhirasāyanaiḥ
Dative विधिरसायनाय vidhirasāyanāya
विधिरसायनाभ्याम् vidhirasāyanābhyām
विधिरसायनेभ्यः vidhirasāyanebhyaḥ
Ablative विधिरसायनात् vidhirasāyanāt
विधिरसायनाभ्याम् vidhirasāyanābhyām
विधिरसायनेभ्यः vidhirasāyanebhyaḥ
Genitive विधिरसायनस्य vidhirasāyanasya
विधिरसायनयोः vidhirasāyanayoḥ
विधिरसायनानाम् vidhirasāyanānām
Locative विधिरसायने vidhirasāyane
विधिरसायनयोः vidhirasāyanayoḥ
विधिरसायनेषु vidhirasāyaneṣu