| Singular | Dual | Plural |
Nominativo |
विधिरसायनम्
vidhirasāyanam
|
विधिरसायने
vidhirasāyane
|
विधिरसायनानि
vidhirasāyanāni
|
Vocativo |
विधिरसायन
vidhirasāyana
|
विधिरसायने
vidhirasāyane
|
विधिरसायनानि
vidhirasāyanāni
|
Acusativo |
विधिरसायनम्
vidhirasāyanam
|
विधिरसायने
vidhirasāyane
|
विधिरसायनानि
vidhirasāyanāni
|
Instrumental |
विधिरसायनेन
vidhirasāyanena
|
विधिरसायनाभ्याम्
vidhirasāyanābhyām
|
विधिरसायनैः
vidhirasāyanaiḥ
|
Dativo |
विधिरसायनाय
vidhirasāyanāya
|
विधिरसायनाभ्याम्
vidhirasāyanābhyām
|
विधिरसायनेभ्यः
vidhirasāyanebhyaḥ
|
Ablativo |
विधिरसायनात्
vidhirasāyanāt
|
विधिरसायनाभ्याम्
vidhirasāyanābhyām
|
विधिरसायनेभ्यः
vidhirasāyanebhyaḥ
|
Genitivo |
विधिरसायनस्य
vidhirasāyanasya
|
विधिरसायनयोः
vidhirasāyanayoḥ
|
विधिरसायनानाम्
vidhirasāyanānām
|
Locativo |
विधिरसायने
vidhirasāyane
|
विधिरसायनयोः
vidhirasāyanayoḥ
|
विधिरसायनेषु
vidhirasāyaneṣu
|