| Singular | Dual | Plural |
Nominative |
विधिरसायनदूषणम्
vidhirasāyanadūṣaṇam
|
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणानि
vidhirasāyanadūṣaṇāni
|
Vocative |
विधिरसायनदूषण
vidhirasāyanadūṣaṇa
|
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणानि
vidhirasāyanadūṣaṇāni
|
Accusative |
विधिरसायनदूषणम्
vidhirasāyanadūṣaṇam
|
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणानि
vidhirasāyanadūṣaṇāni
|
Instrumental |
विधिरसायनदूषणेन
vidhirasāyanadūṣaṇena
|
विधिरसायनदूषणाभ्याम्
vidhirasāyanadūṣaṇābhyām
|
विधिरसायनदूषणैः
vidhirasāyanadūṣaṇaiḥ
|
Dative |
विधिरसायनदूषणाय
vidhirasāyanadūṣaṇāya
|
विधिरसायनदूषणाभ्याम्
vidhirasāyanadūṣaṇābhyām
|
विधिरसायनदूषणेभ्यः
vidhirasāyanadūṣaṇebhyaḥ
|
Ablative |
विधिरसायनदूषणात्
vidhirasāyanadūṣaṇāt
|
विधिरसायनदूषणाभ्याम्
vidhirasāyanadūṣaṇābhyām
|
विधिरसायनदूषणेभ्यः
vidhirasāyanadūṣaṇebhyaḥ
|
Genitive |
विधिरसायनदूषणस्य
vidhirasāyanadūṣaṇasya
|
विधिरसायनदूषणयोः
vidhirasāyanadūṣaṇayoḥ
|
विधिरसायनदूषणानाम्
vidhirasāyanadūṣaṇānām
|
Locative |
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणयोः
vidhirasāyanadūṣaṇayoḥ
|
विधिरसायनदूषणेषु
vidhirasāyanadūṣaṇeṣu
|