Sanskrit tools

Sanskrit declension


Declension of विधिरसायनदूषण vidhirasāyanadūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिरसायनदूषणम् vidhirasāyanadūṣaṇam
विधिरसायनदूषणे vidhirasāyanadūṣaṇe
विधिरसायनदूषणानि vidhirasāyanadūṣaṇāni
Vocative विधिरसायनदूषण vidhirasāyanadūṣaṇa
विधिरसायनदूषणे vidhirasāyanadūṣaṇe
विधिरसायनदूषणानि vidhirasāyanadūṣaṇāni
Accusative विधिरसायनदूषणम् vidhirasāyanadūṣaṇam
विधिरसायनदूषणे vidhirasāyanadūṣaṇe
विधिरसायनदूषणानि vidhirasāyanadūṣaṇāni
Instrumental विधिरसायनदूषणेन vidhirasāyanadūṣaṇena
विधिरसायनदूषणाभ्याम् vidhirasāyanadūṣaṇābhyām
विधिरसायनदूषणैः vidhirasāyanadūṣaṇaiḥ
Dative विधिरसायनदूषणाय vidhirasāyanadūṣaṇāya
विधिरसायनदूषणाभ्याम् vidhirasāyanadūṣaṇābhyām
विधिरसायनदूषणेभ्यः vidhirasāyanadūṣaṇebhyaḥ
Ablative विधिरसायनदूषणात् vidhirasāyanadūṣaṇāt
विधिरसायनदूषणाभ्याम् vidhirasāyanadūṣaṇābhyām
विधिरसायनदूषणेभ्यः vidhirasāyanadūṣaṇebhyaḥ
Genitive विधिरसायनदूषणस्य vidhirasāyanadūṣaṇasya
विधिरसायनदूषणयोः vidhirasāyanadūṣaṇayoḥ
विधिरसायनदूषणानाम् vidhirasāyanadūṣaṇānām
Locative विधिरसायनदूषणे vidhirasāyanadūṣaṇe
विधिरसायनदूषणयोः vidhirasāyanadūṣaṇayoḥ
विधिरसायनदूषणेषु vidhirasāyanadūṣaṇeṣu