| Singular | Dual | Plural |
| Nominative |
विधिरसायनदूषणम्
vidhirasāyanadūṣaṇam
|
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणानि
vidhirasāyanadūṣaṇāni
|
| Vocative |
विधिरसायनदूषण
vidhirasāyanadūṣaṇa
|
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणानि
vidhirasāyanadūṣaṇāni
|
| Accusative |
विधिरसायनदूषणम्
vidhirasāyanadūṣaṇam
|
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणानि
vidhirasāyanadūṣaṇāni
|
| Instrumental |
विधिरसायनदूषणेन
vidhirasāyanadūṣaṇena
|
विधिरसायनदूषणाभ्याम्
vidhirasāyanadūṣaṇābhyām
|
विधिरसायनदूषणैः
vidhirasāyanadūṣaṇaiḥ
|
| Dative |
विधिरसायनदूषणाय
vidhirasāyanadūṣaṇāya
|
विधिरसायनदूषणाभ्याम्
vidhirasāyanadūṣaṇābhyām
|
विधिरसायनदूषणेभ्यः
vidhirasāyanadūṣaṇebhyaḥ
|
| Ablative |
विधिरसायनदूषणात्
vidhirasāyanadūṣaṇāt
|
विधिरसायनदूषणाभ्याम्
vidhirasāyanadūṣaṇābhyām
|
विधिरसायनदूषणेभ्यः
vidhirasāyanadūṣaṇebhyaḥ
|
| Genitive |
विधिरसायनदूषणस्य
vidhirasāyanadūṣaṇasya
|
विधिरसायनदूषणयोः
vidhirasāyanadūṣaṇayoḥ
|
विधिरसायनदूषणानाम्
vidhirasāyanadūṣaṇānām
|
| Locative |
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणयोः
vidhirasāyanadūṣaṇayoḥ
|
विधिरसायनदूषणेषु
vidhirasāyanadūṣaṇeṣu
|