| Singular | Dual | Plural |
Nominativo |
विधिरसायनदूषणम्
vidhirasāyanadūṣaṇam
|
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणानि
vidhirasāyanadūṣaṇāni
|
Vocativo |
विधिरसायनदूषण
vidhirasāyanadūṣaṇa
|
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणानि
vidhirasāyanadūṣaṇāni
|
Acusativo |
विधिरसायनदूषणम्
vidhirasāyanadūṣaṇam
|
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणानि
vidhirasāyanadūṣaṇāni
|
Instrumental |
विधिरसायनदूषणेन
vidhirasāyanadūṣaṇena
|
विधिरसायनदूषणाभ्याम्
vidhirasāyanadūṣaṇābhyām
|
विधिरसायनदूषणैः
vidhirasāyanadūṣaṇaiḥ
|
Dativo |
विधिरसायनदूषणाय
vidhirasāyanadūṣaṇāya
|
विधिरसायनदूषणाभ्याम्
vidhirasāyanadūṣaṇābhyām
|
विधिरसायनदूषणेभ्यः
vidhirasāyanadūṣaṇebhyaḥ
|
Ablativo |
विधिरसायनदूषणात्
vidhirasāyanadūṣaṇāt
|
विधिरसायनदूषणाभ्याम्
vidhirasāyanadūṣaṇābhyām
|
विधिरसायनदूषणेभ्यः
vidhirasāyanadūṣaṇebhyaḥ
|
Genitivo |
विधिरसायनदूषणस्य
vidhirasāyanadūṣaṇasya
|
विधिरसायनदूषणयोः
vidhirasāyanadūṣaṇayoḥ
|
विधिरसायनदूषणानाम्
vidhirasāyanadūṣaṇānām
|
Locativo |
विधिरसायनदूषणे
vidhirasāyanadūṣaṇe
|
विधिरसायनदूषणयोः
vidhirasāyanadūṣaṇayoḥ
|
विधिरसायनदूषणेषु
vidhirasāyanadūṣaṇeṣu
|