| Singular | Dual | Plural |
Nominative |
विधिरूपनिरूपणम्
vidhirūpanirūpaṇam
|
विधिरूपनिरूपणे
vidhirūpanirūpaṇe
|
विधिरूपनिरूपणानि
vidhirūpanirūpaṇāni
|
Vocative |
विधिरूपनिरूपण
vidhirūpanirūpaṇa
|
विधिरूपनिरूपणे
vidhirūpanirūpaṇe
|
विधिरूपनिरूपणानि
vidhirūpanirūpaṇāni
|
Accusative |
विधिरूपनिरूपणम्
vidhirūpanirūpaṇam
|
विधिरूपनिरूपणे
vidhirūpanirūpaṇe
|
विधिरूपनिरूपणानि
vidhirūpanirūpaṇāni
|
Instrumental |
विधिरूपनिरूपणेन
vidhirūpanirūpaṇena
|
विधिरूपनिरूपणाभ्याम्
vidhirūpanirūpaṇābhyām
|
विधिरूपनिरूपणैः
vidhirūpanirūpaṇaiḥ
|
Dative |
विधिरूपनिरूपणाय
vidhirūpanirūpaṇāya
|
विधिरूपनिरूपणाभ्याम्
vidhirūpanirūpaṇābhyām
|
विधिरूपनिरूपणेभ्यः
vidhirūpanirūpaṇebhyaḥ
|
Ablative |
विधिरूपनिरूपणात्
vidhirūpanirūpaṇāt
|
विधिरूपनिरूपणाभ्याम्
vidhirūpanirūpaṇābhyām
|
विधिरूपनिरूपणेभ्यः
vidhirūpanirūpaṇebhyaḥ
|
Genitive |
विधिरूपनिरूपणस्य
vidhirūpanirūpaṇasya
|
विधिरूपनिरूपणयोः
vidhirūpanirūpaṇayoḥ
|
विधिरूपनिरूपणानाम्
vidhirūpanirūpaṇānām
|
Locative |
विधिरूपनिरूपणे
vidhirūpanirūpaṇe
|
विधिरूपनिरूपणयोः
vidhirūpanirūpaṇayoḥ
|
विधिरूपनिरूपणेषु
vidhirūpanirūpaṇeṣu
|