Sanskrit tools

Sanskrit declension


Declension of विधिरूपनिरूपण vidhirūpanirūpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिरूपनिरूपणम् vidhirūpanirūpaṇam
विधिरूपनिरूपणे vidhirūpanirūpaṇe
विधिरूपनिरूपणानि vidhirūpanirūpaṇāni
Vocative विधिरूपनिरूपण vidhirūpanirūpaṇa
विधिरूपनिरूपणे vidhirūpanirūpaṇe
विधिरूपनिरूपणानि vidhirūpanirūpaṇāni
Accusative विधिरूपनिरूपणम् vidhirūpanirūpaṇam
विधिरूपनिरूपणे vidhirūpanirūpaṇe
विधिरूपनिरूपणानि vidhirūpanirūpaṇāni
Instrumental विधिरूपनिरूपणेन vidhirūpanirūpaṇena
विधिरूपनिरूपणाभ्याम् vidhirūpanirūpaṇābhyām
विधिरूपनिरूपणैः vidhirūpanirūpaṇaiḥ
Dative विधिरूपनिरूपणाय vidhirūpanirūpaṇāya
विधिरूपनिरूपणाभ्याम् vidhirūpanirūpaṇābhyām
विधिरूपनिरूपणेभ्यः vidhirūpanirūpaṇebhyaḥ
Ablative विधिरूपनिरूपणात् vidhirūpanirūpaṇāt
विधिरूपनिरूपणाभ्याम् vidhirūpanirūpaṇābhyām
विधिरूपनिरूपणेभ्यः vidhirūpanirūpaṇebhyaḥ
Genitive विधिरूपनिरूपणस्य vidhirūpanirūpaṇasya
विधिरूपनिरूपणयोः vidhirūpanirūpaṇayoḥ
विधिरूपनिरूपणानाम् vidhirūpanirūpaṇānām
Locative विधिरूपनिरूपणे vidhirūpanirūpaṇe
विधिरूपनिरूपणयोः vidhirūpanirūpaṇayoḥ
विधिरूपनिरूपणेषु vidhirūpanirūpaṇeṣu