| Singular | Dual | Plural |
Nominativo |
विधिरूपनिरूपणम्
vidhirūpanirūpaṇam
|
विधिरूपनिरूपणे
vidhirūpanirūpaṇe
|
विधिरूपनिरूपणानि
vidhirūpanirūpaṇāni
|
Vocativo |
विधिरूपनिरूपण
vidhirūpanirūpaṇa
|
विधिरूपनिरूपणे
vidhirūpanirūpaṇe
|
विधिरूपनिरूपणानि
vidhirūpanirūpaṇāni
|
Acusativo |
विधिरूपनिरूपणम्
vidhirūpanirūpaṇam
|
विधिरूपनिरूपणे
vidhirūpanirūpaṇe
|
विधिरूपनिरूपणानि
vidhirūpanirūpaṇāni
|
Instrumental |
विधिरूपनिरूपणेन
vidhirūpanirūpaṇena
|
विधिरूपनिरूपणाभ्याम्
vidhirūpanirūpaṇābhyām
|
विधिरूपनिरूपणैः
vidhirūpanirūpaṇaiḥ
|
Dativo |
विधिरूपनिरूपणाय
vidhirūpanirūpaṇāya
|
विधिरूपनिरूपणाभ्याम्
vidhirūpanirūpaṇābhyām
|
विधिरूपनिरूपणेभ्यः
vidhirūpanirūpaṇebhyaḥ
|
Ablativo |
विधिरूपनिरूपणात्
vidhirūpanirūpaṇāt
|
विधिरूपनिरूपणाभ्याम्
vidhirūpanirūpaṇābhyām
|
विधिरूपनिरूपणेभ्यः
vidhirūpanirūpaṇebhyaḥ
|
Genitivo |
विधिरूपनिरूपणस्य
vidhirūpanirūpaṇasya
|
विधिरूपनिरूपणयोः
vidhirūpanirūpaṇayoḥ
|
विधिरूपनिरूपणानाम्
vidhirūpanirūpaṇānām
|
Locativo |
विधिरूपनिरूपणे
vidhirūpanirūpaṇe
|
विधिरूपनिरूपणयोः
vidhirūpanirūpaṇayoḥ
|
विधिरूपनिरूपणेषु
vidhirūpanirūpaṇeṣu
|