Sanskrit tools

Sanskrit declension


Declension of विधिलोप vidhilopa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिलोपः vidhilopaḥ
विधिलोपौ vidhilopau
विधिलोपाः vidhilopāḥ
Vocative विधिलोप vidhilopa
विधिलोपौ vidhilopau
विधिलोपाः vidhilopāḥ
Accusative विधिलोपम् vidhilopam
विधिलोपौ vidhilopau
विधिलोपान् vidhilopān
Instrumental विधिलोपेन vidhilopena
विधिलोपाभ्याम् vidhilopābhyām
विधिलोपैः vidhilopaiḥ
Dative विधिलोपाय vidhilopāya
विधिलोपाभ्याम् vidhilopābhyām
विधिलोपेभ्यः vidhilopebhyaḥ
Ablative विधिलोपात् vidhilopāt
विधिलोपाभ्याम् vidhilopābhyām
विधिलोपेभ्यः vidhilopebhyaḥ
Genitive विधिलोपस्य vidhilopasya
विधिलोपयोः vidhilopayoḥ
विधिलोपानाम् vidhilopānām
Locative विधिलोपे vidhilope
विधिलोपयोः vidhilopayoḥ
विधिलोपेषु vidhilopeṣu