| Singular | Dual | Plural |
Nominativo |
विधिलोपः
vidhilopaḥ
|
विधिलोपौ
vidhilopau
|
विधिलोपाः
vidhilopāḥ
|
Vocativo |
विधिलोप
vidhilopa
|
विधिलोपौ
vidhilopau
|
विधिलोपाः
vidhilopāḥ
|
Acusativo |
विधिलोपम्
vidhilopam
|
विधिलोपौ
vidhilopau
|
विधिलोपान्
vidhilopān
|
Instrumental |
विधिलोपेन
vidhilopena
|
विधिलोपाभ्याम्
vidhilopābhyām
|
विधिलोपैः
vidhilopaiḥ
|
Dativo |
विधिलोपाय
vidhilopāya
|
विधिलोपाभ्याम्
vidhilopābhyām
|
विधिलोपेभ्यः
vidhilopebhyaḥ
|
Ablativo |
विधिलोपात्
vidhilopāt
|
विधिलोपाभ्याम्
vidhilopābhyām
|
विधिलोपेभ्यः
vidhilopebhyaḥ
|
Genitivo |
विधिलोपस्य
vidhilopasya
|
विधिलोपयोः
vidhilopayoḥ
|
विधिलोपानाम्
vidhilopānām
|
Locativo |
विधिलोपे
vidhilope
|
विधिलोपयोः
vidhilopayoḥ
|
विधिलोपेषु
vidhilopeṣu
|