Sanskrit tools

Sanskrit declension


Declension of विधिलोपक vidhilopaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिलोपकः vidhilopakaḥ
विधिलोपकौ vidhilopakau
विधिलोपकाः vidhilopakāḥ
Vocative विधिलोपक vidhilopaka
विधिलोपकौ vidhilopakau
विधिलोपकाः vidhilopakāḥ
Accusative विधिलोपकम् vidhilopakam
विधिलोपकौ vidhilopakau
विधिलोपकान् vidhilopakān
Instrumental विधिलोपकेन vidhilopakena
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकैः vidhilopakaiḥ
Dative विधिलोपकाय vidhilopakāya
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकेभ्यः vidhilopakebhyaḥ
Ablative विधिलोपकात् vidhilopakāt
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकेभ्यः vidhilopakebhyaḥ
Genitive विधिलोपकस्य vidhilopakasya
विधिलोपकयोः vidhilopakayoḥ
विधिलोपकानाम् vidhilopakānām
Locative विधिलोपके vidhilopake
विधिलोपकयोः vidhilopakayoḥ
विधिलोपकेषु vidhilopakeṣu