Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधिलोपक vidhilopaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिलोपकः vidhilopakaḥ
विधिलोपकौ vidhilopakau
विधिलोपकाः vidhilopakāḥ
Vocativo विधिलोपक vidhilopaka
विधिलोपकौ vidhilopakau
विधिलोपकाः vidhilopakāḥ
Acusativo विधिलोपकम् vidhilopakam
विधिलोपकौ vidhilopakau
विधिलोपकान् vidhilopakān
Instrumental विधिलोपकेन vidhilopakena
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकैः vidhilopakaiḥ
Dativo विधिलोपकाय vidhilopakāya
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकेभ्यः vidhilopakebhyaḥ
Ablativo विधिलोपकात् vidhilopakāt
विधिलोपकाभ्याम् vidhilopakābhyām
विधिलोपकेभ्यः vidhilopakebhyaḥ
Genitivo विधिलोपकस्य vidhilopakasya
विधिलोपकयोः vidhilopakayoḥ
विधिलोपकानाम् vidhilopakānām
Locativo विधिलोपके vidhilopake
विधिलोपकयोः vidhilopakayoḥ
विधिलोपकेषु vidhilopakeṣu