Sanskrit tools

Sanskrit declension


Declension of विधिवादविचार vidhivādavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिवादविचारः vidhivādavicāraḥ
विधिवादविचारौ vidhivādavicārau
विधिवादविचाराः vidhivādavicārāḥ
Vocative विधिवादविचार vidhivādavicāra
विधिवादविचारौ vidhivādavicārau
विधिवादविचाराः vidhivādavicārāḥ
Accusative विधिवादविचारम् vidhivādavicāram
विधिवादविचारौ vidhivādavicārau
विधिवादविचारान् vidhivādavicārān
Instrumental विधिवादविचारेण vidhivādavicāreṇa
विधिवादविचाराभ्याम् vidhivādavicārābhyām
विधिवादविचारैः vidhivādavicāraiḥ
Dative विधिवादविचाराय vidhivādavicārāya
विधिवादविचाराभ्याम् vidhivādavicārābhyām
विधिवादविचारेभ्यः vidhivādavicārebhyaḥ
Ablative विधिवादविचारात् vidhivādavicārāt
विधिवादविचाराभ्याम् vidhivādavicārābhyām
विधिवादविचारेभ्यः vidhivādavicārebhyaḥ
Genitive विधिवादविचारस्य vidhivādavicārasya
विधिवादविचारयोः vidhivādavicārayoḥ
विधिवादविचाराणाम् vidhivādavicārāṇām
Locative विधिवादविचारे vidhivādavicāre
विधिवादविचारयोः vidhivādavicārayoḥ
विधिवादविचारेषु vidhivādavicāreṣu