| Singular | Dual | Plural |
Nominative |
विधिवादविचारः
vidhivādavicāraḥ
|
विधिवादविचारौ
vidhivādavicārau
|
विधिवादविचाराः
vidhivādavicārāḥ
|
Vocative |
विधिवादविचार
vidhivādavicāra
|
विधिवादविचारौ
vidhivādavicārau
|
विधिवादविचाराः
vidhivādavicārāḥ
|
Accusative |
विधिवादविचारम्
vidhivādavicāram
|
विधिवादविचारौ
vidhivādavicārau
|
विधिवादविचारान्
vidhivādavicārān
|
Instrumental |
विधिवादविचारेण
vidhivādavicāreṇa
|
विधिवादविचाराभ्याम्
vidhivādavicārābhyām
|
विधिवादविचारैः
vidhivādavicāraiḥ
|
Dative |
विधिवादविचाराय
vidhivādavicārāya
|
विधिवादविचाराभ्याम्
vidhivādavicārābhyām
|
विधिवादविचारेभ्यः
vidhivādavicārebhyaḥ
|
Ablative |
विधिवादविचारात्
vidhivādavicārāt
|
विधिवादविचाराभ्याम्
vidhivādavicārābhyām
|
विधिवादविचारेभ्यः
vidhivādavicārebhyaḥ
|
Genitive |
विधिवादविचारस्य
vidhivādavicārasya
|
विधिवादविचारयोः
vidhivādavicārayoḥ
|
विधिवादविचाराणाम्
vidhivādavicārāṇām
|
Locative |
विधिवादविचारे
vidhivādavicāre
|
विधिवादविचारयोः
vidhivādavicārayoḥ
|
विधिवादविचारेषु
vidhivādavicāreṣu
|