| Singular | Dual | Plural |
Nominativo |
विधिवादविचारः
vidhivādavicāraḥ
|
विधिवादविचारौ
vidhivādavicārau
|
विधिवादविचाराः
vidhivādavicārāḥ
|
Vocativo |
विधिवादविचार
vidhivādavicāra
|
विधिवादविचारौ
vidhivādavicārau
|
विधिवादविचाराः
vidhivādavicārāḥ
|
Acusativo |
विधिवादविचारम्
vidhivādavicāram
|
विधिवादविचारौ
vidhivādavicārau
|
विधिवादविचारान्
vidhivādavicārān
|
Instrumental |
विधिवादविचारेण
vidhivādavicāreṇa
|
विधिवादविचाराभ्याम्
vidhivādavicārābhyām
|
विधिवादविचारैः
vidhivādavicāraiḥ
|
Dativo |
विधिवादविचाराय
vidhivādavicārāya
|
विधिवादविचाराभ्याम्
vidhivādavicārābhyām
|
विधिवादविचारेभ्यः
vidhivādavicārebhyaḥ
|
Ablativo |
विधिवादविचारात्
vidhivādavicārāt
|
विधिवादविचाराभ्याम्
vidhivādavicārābhyām
|
विधिवादविचारेभ्यः
vidhivādavicārebhyaḥ
|
Genitivo |
विधिवादविचारस्य
vidhivādavicārasya
|
विधिवादविचारयोः
vidhivādavicārayoḥ
|
विधिवादविचाराणाम्
vidhivādavicārāṇām
|
Locativo |
विधिवादविचारे
vidhivādavicāre
|
विधिवादविचारयोः
vidhivādavicārayoḥ
|
विधिवादविचारेषु
vidhivādavicāreṣu
|