Sanskrit tools

Sanskrit declension


Declension of विधिवादार्थ vidhivādārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिवादार्थः vidhivādārthaḥ
विधिवादार्थौ vidhivādārthau
विधिवादार्थाः vidhivādārthāḥ
Vocative विधिवादार्थ vidhivādārtha
विधिवादार्थौ vidhivādārthau
विधिवादार्थाः vidhivādārthāḥ
Accusative विधिवादार्थम् vidhivādārtham
विधिवादार्थौ vidhivādārthau
विधिवादार्थान् vidhivādārthān
Instrumental विधिवादार्थेन vidhivādārthena
विधिवादार्थाभ्याम् vidhivādārthābhyām
विधिवादार्थैः vidhivādārthaiḥ
Dative विधिवादार्थाय vidhivādārthāya
विधिवादार्थाभ्याम् vidhivādārthābhyām
विधिवादार्थेभ्यः vidhivādārthebhyaḥ
Ablative विधिवादार्थात् vidhivādārthāt
विधिवादार्थाभ्याम् vidhivādārthābhyām
विधिवादार्थेभ्यः vidhivādārthebhyaḥ
Genitive विधिवादार्थस्य vidhivādārthasya
विधिवादार्थयोः vidhivādārthayoḥ
विधिवादार्थानाम् vidhivādārthānām
Locative विधिवादार्थे vidhivādārthe
विधिवादार्थयोः vidhivādārthayoḥ
विधिवादार्थेषु vidhivādārtheṣu