| Singular | Dual | Plural |
Nominativo |
विधिवादार्थः
vidhivādārthaḥ
|
विधिवादार्थौ
vidhivādārthau
|
विधिवादार्थाः
vidhivādārthāḥ
|
Vocativo |
विधिवादार्थ
vidhivādārtha
|
विधिवादार्थौ
vidhivādārthau
|
विधिवादार्थाः
vidhivādārthāḥ
|
Acusativo |
विधिवादार्थम्
vidhivādārtham
|
विधिवादार्थौ
vidhivādārthau
|
विधिवादार्थान्
vidhivādārthān
|
Instrumental |
विधिवादार्थेन
vidhivādārthena
|
विधिवादार्थाभ्याम्
vidhivādārthābhyām
|
विधिवादार्थैः
vidhivādārthaiḥ
|
Dativo |
विधिवादार्थाय
vidhivādārthāya
|
विधिवादार्थाभ्याम्
vidhivādārthābhyām
|
विधिवादार्थेभ्यः
vidhivādārthebhyaḥ
|
Ablativo |
विधिवादार्थात्
vidhivādārthāt
|
विधिवादार्थाभ्याम्
vidhivādārthābhyām
|
विधिवादार्थेभ्यः
vidhivādārthebhyaḥ
|
Genitivo |
विधिवादार्थस्य
vidhivādārthasya
|
विधिवादार्थयोः
vidhivādārthayoḥ
|
विधिवादार्थानाम्
vidhivādārthānām
|
Locativo |
विधिवादार्थे
vidhivādārthe
|
विधिवादार्थयोः
vidhivādārthayoḥ
|
विधिवादार्थेषु
vidhivādārtheṣu
|