Sanskrit tools

Sanskrit declension


Declension of विधिविपर्यय vidhiviparyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिविपर्ययः vidhiviparyayaḥ
विधिविपर्ययौ vidhiviparyayau
विधिविपर्ययाः vidhiviparyayāḥ
Vocative विधिविपर्यय vidhiviparyaya
विधिविपर्ययौ vidhiviparyayau
विधिविपर्ययाः vidhiviparyayāḥ
Accusative विधिविपर्ययम् vidhiviparyayam
विधिविपर्ययौ vidhiviparyayau
विधिविपर्ययान् vidhiviparyayān
Instrumental विधिविपर्ययेण vidhiviparyayeṇa
विधिविपर्ययाभ्याम् vidhiviparyayābhyām
विधिविपर्ययैः vidhiviparyayaiḥ
Dative विधिविपर्ययाय vidhiviparyayāya
विधिविपर्ययाभ्याम् vidhiviparyayābhyām
विधिविपर्ययेभ्यः vidhiviparyayebhyaḥ
Ablative विधिविपर्ययात् vidhiviparyayāt
विधिविपर्ययाभ्याम् vidhiviparyayābhyām
विधिविपर्ययेभ्यः vidhiviparyayebhyaḥ
Genitive विधिविपर्ययस्य vidhiviparyayasya
विधिविपर्यययोः vidhiviparyayayoḥ
विधिविपर्ययाणाम् vidhiviparyayāṇām
Locative विधिविपर्यये vidhiviparyaye
विधिविपर्यययोः vidhiviparyayayoḥ
विधिविपर्ययेषु vidhiviparyayeṣu