| Singular | Dual | Plural |
Nominativo |
विधिविपर्ययः
vidhiviparyayaḥ
|
विधिविपर्ययौ
vidhiviparyayau
|
विधिविपर्ययाः
vidhiviparyayāḥ
|
Vocativo |
विधिविपर्यय
vidhiviparyaya
|
विधिविपर्ययौ
vidhiviparyayau
|
विधिविपर्ययाः
vidhiviparyayāḥ
|
Acusativo |
विधिविपर्ययम्
vidhiviparyayam
|
विधिविपर्ययौ
vidhiviparyayau
|
विधिविपर्ययान्
vidhiviparyayān
|
Instrumental |
विधिविपर्ययेण
vidhiviparyayeṇa
|
विधिविपर्ययाभ्याम्
vidhiviparyayābhyām
|
विधिविपर्ययैः
vidhiviparyayaiḥ
|
Dativo |
विधिविपर्ययाय
vidhiviparyayāya
|
विधिविपर्ययाभ्याम्
vidhiviparyayābhyām
|
विधिविपर्ययेभ्यः
vidhiviparyayebhyaḥ
|
Ablativo |
विधिविपर्ययात्
vidhiviparyayāt
|
विधिविपर्ययाभ्याम्
vidhiviparyayābhyām
|
विधिविपर्ययेभ्यः
vidhiviparyayebhyaḥ
|
Genitivo |
विधिविपर्ययस्य
vidhiviparyayasya
|
विधिविपर्यययोः
vidhiviparyayayoḥ
|
विधिविपर्ययाणाम्
vidhiviparyayāṇām
|
Locativo |
विधिविपर्यये
vidhiviparyaye
|
विधिविपर्यययोः
vidhiviparyayayoḥ
|
विधिविपर्ययेषु
vidhiviparyayeṣu
|