Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधिविपर्यय vidhiviparyaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिविपर्ययः vidhiviparyayaḥ
विधिविपर्ययौ vidhiviparyayau
विधिविपर्ययाः vidhiviparyayāḥ
Vocativo विधिविपर्यय vidhiviparyaya
विधिविपर्ययौ vidhiviparyayau
विधिविपर्ययाः vidhiviparyayāḥ
Acusativo विधिविपर्ययम् vidhiviparyayam
विधिविपर्ययौ vidhiviparyayau
विधिविपर्ययान् vidhiviparyayān
Instrumental विधिविपर्ययेण vidhiviparyayeṇa
विधिविपर्ययाभ्याम् vidhiviparyayābhyām
विधिविपर्ययैः vidhiviparyayaiḥ
Dativo विधिविपर्ययाय vidhiviparyayāya
विधिविपर्ययाभ्याम् vidhiviparyayābhyām
विधिविपर्ययेभ्यः vidhiviparyayebhyaḥ
Ablativo विधिविपर्ययात् vidhiviparyayāt
विधिविपर्ययाभ्याम् vidhiviparyayābhyām
विधिविपर्ययेभ्यः vidhiviparyayebhyaḥ
Genitivo विधिविपर्ययस्य vidhiviparyayasya
विधिविपर्यययोः vidhiviparyayayoḥ
विधिविपर्ययाणाम् vidhiviparyayāṇām
Locativo विधिविपर्यये vidhiviparyaye
विधिविपर्यययोः vidhiviparyayayoḥ
विधिविपर्ययेषु vidhiviparyayeṣu