Sanskrit tools

Sanskrit declension


Declension of विधिविहिता vidhivihitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिविहिता vidhivihitā
विधिविहिते vidhivihite
विधिविहिताः vidhivihitāḥ
Vocative विधिविहिते vidhivihite
विधिविहिते vidhivihite
विधिविहिताः vidhivihitāḥ
Accusative विधिविहिताम् vidhivihitām
विधिविहिते vidhivihite
विधिविहिताः vidhivihitāḥ
Instrumental विधिविहितया vidhivihitayā
विधिविहिताभ्याम् vidhivihitābhyām
विधिविहिताभिः vidhivihitābhiḥ
Dative विधिविहितायै vidhivihitāyai
विधिविहिताभ्याम् vidhivihitābhyām
विधिविहिताभ्यः vidhivihitābhyaḥ
Ablative विधिविहितायाः vidhivihitāyāḥ
विधिविहिताभ्याम् vidhivihitābhyām
विधिविहिताभ्यः vidhivihitābhyaḥ
Genitive विधिविहितायाः vidhivihitāyāḥ
विधिविहितयोः vidhivihitayoḥ
विधिविहितानाम् vidhivihitānām
Locative विधिविहितायाम् vidhivihitāyām
विधिविहितयोः vidhivihitayoḥ
विधिविहितासु vidhivihitāsu