| Singular | Dual | Plural |
Nominativo |
विधिविहिता
vidhivihitā
|
विधिविहिते
vidhivihite
|
विधिविहिताः
vidhivihitāḥ
|
Vocativo |
विधिविहिते
vidhivihite
|
विधिविहिते
vidhivihite
|
विधिविहिताः
vidhivihitāḥ
|
Acusativo |
विधिविहिताम्
vidhivihitām
|
विधिविहिते
vidhivihite
|
विधिविहिताः
vidhivihitāḥ
|
Instrumental |
विधिविहितया
vidhivihitayā
|
विधिविहिताभ्याम्
vidhivihitābhyām
|
विधिविहिताभिः
vidhivihitābhiḥ
|
Dativo |
विधिविहितायै
vidhivihitāyai
|
विधिविहिताभ्याम्
vidhivihitābhyām
|
विधिविहिताभ्यः
vidhivihitābhyaḥ
|
Ablativo |
विधिविहितायाः
vidhivihitāyāḥ
|
विधिविहिताभ्याम्
vidhivihitābhyām
|
विधिविहिताभ्यः
vidhivihitābhyaḥ
|
Genitivo |
विधिविहितायाः
vidhivihitāyāḥ
|
विधिविहितयोः
vidhivihitayoḥ
|
विधिविहितानाम्
vidhivihitānām
|
Locativo |
विधिविहितायाम्
vidhivihitāyām
|
विधिविहितयोः
vidhivihitayoḥ
|
विधिविहितासु
vidhivihitāsu
|