Sanskrit tools

Sanskrit declension


Declension of विधिशोणितीय vidhiśoṇitīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिशोणितीयः vidhiśoṇitīyaḥ
विधिशोणितीयौ vidhiśoṇitīyau
विधिशोणितीयाः vidhiśoṇitīyāḥ
Vocative विधिशोणितीय vidhiśoṇitīya
विधिशोणितीयौ vidhiśoṇitīyau
विधिशोणितीयाः vidhiśoṇitīyāḥ
Accusative विधिशोणितीयम् vidhiśoṇitīyam
विधिशोणितीयौ vidhiśoṇitīyau
विधिशोणितीयान् vidhiśoṇitīyān
Instrumental विधिशोणितीयेन vidhiśoṇitīyena
विधिशोणितीयाभ्याम् vidhiśoṇitīyābhyām
विधिशोणितीयैः vidhiśoṇitīyaiḥ
Dative विधिशोणितीयाय vidhiśoṇitīyāya
विधिशोणितीयाभ्याम् vidhiśoṇitīyābhyām
विधिशोणितीयेभ्यः vidhiśoṇitīyebhyaḥ
Ablative विधिशोणितीयात् vidhiśoṇitīyāt
विधिशोणितीयाभ्याम् vidhiśoṇitīyābhyām
विधिशोणितीयेभ्यः vidhiśoṇitīyebhyaḥ
Genitive विधिशोणितीयस्य vidhiśoṇitīyasya
विधिशोणितीययोः vidhiśoṇitīyayoḥ
विधिशोणितीयानाम् vidhiśoṇitīyānām
Locative विधिशोणितीये vidhiśoṇitīye
विधिशोणितीययोः vidhiśoṇitīyayoḥ
विधिशोणितीयेषु vidhiśoṇitīyeṣu