| Singular | Dual | Plural |
Nominativo |
विधिशोणितीयः
vidhiśoṇitīyaḥ
|
विधिशोणितीयौ
vidhiśoṇitīyau
|
विधिशोणितीयाः
vidhiśoṇitīyāḥ
|
Vocativo |
विधिशोणितीय
vidhiśoṇitīya
|
विधिशोणितीयौ
vidhiśoṇitīyau
|
विधिशोणितीयाः
vidhiśoṇitīyāḥ
|
Acusativo |
विधिशोणितीयम्
vidhiśoṇitīyam
|
विधिशोणितीयौ
vidhiśoṇitīyau
|
विधिशोणितीयान्
vidhiśoṇitīyān
|
Instrumental |
विधिशोणितीयेन
vidhiśoṇitīyena
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयैः
vidhiśoṇitīyaiḥ
|
Dativo |
विधिशोणितीयाय
vidhiśoṇitīyāya
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयेभ्यः
vidhiśoṇitīyebhyaḥ
|
Ablativo |
विधिशोणितीयात्
vidhiśoṇitīyāt
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयेभ्यः
vidhiśoṇitīyebhyaḥ
|
Genitivo |
विधिशोणितीयस्य
vidhiśoṇitīyasya
|
विधिशोणितीययोः
vidhiśoṇitīyayoḥ
|
विधिशोणितीयानाम्
vidhiśoṇitīyānām
|
Locativo |
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीययोः
vidhiśoṇitīyayoḥ
|
विधिशोणितीयेषु
vidhiśoṇitīyeṣu
|