| Singular | Dual | Plural |
Nominative |
विधिशोणितीया
vidhiśoṇitīyā
|
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीयाः
vidhiśoṇitīyāḥ
|
Vocative |
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीयाः
vidhiśoṇitīyāḥ
|
Accusative |
विधिशोणितीयाम्
vidhiśoṇitīyām
|
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीयाः
vidhiśoṇitīyāḥ
|
Instrumental |
विधिशोणितीयया
vidhiśoṇitīyayā
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयाभिः
vidhiśoṇitīyābhiḥ
|
Dative |
विधिशोणितीयायै
vidhiśoṇitīyāyai
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयाभ्यः
vidhiśoṇitīyābhyaḥ
|
Ablative |
विधिशोणितीयायाः
vidhiśoṇitīyāyāḥ
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयाभ्यः
vidhiśoṇitīyābhyaḥ
|
Genitive |
विधिशोणितीयायाः
vidhiśoṇitīyāyāḥ
|
विधिशोणितीययोः
vidhiśoṇitīyayoḥ
|
विधिशोणितीयानाम्
vidhiśoṇitīyānām
|
Locative |
विधिशोणितीयायाम्
vidhiśoṇitīyāyām
|
विधिशोणितीययोः
vidhiśoṇitīyayoḥ
|
विधिशोणितीयासु
vidhiśoṇitīyāsu
|