Sanskrit tools

Sanskrit declension


Declension of विधिशोणितीया vidhiśoṇitīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिशोणितीया vidhiśoṇitīyā
विधिशोणितीये vidhiśoṇitīye
विधिशोणितीयाः vidhiśoṇitīyāḥ
Vocative विधिशोणितीये vidhiśoṇitīye
विधिशोणितीये vidhiśoṇitīye
विधिशोणितीयाः vidhiśoṇitīyāḥ
Accusative विधिशोणितीयाम् vidhiśoṇitīyām
विधिशोणितीये vidhiśoṇitīye
विधिशोणितीयाः vidhiśoṇitīyāḥ
Instrumental विधिशोणितीयया vidhiśoṇitīyayā
विधिशोणितीयाभ्याम् vidhiśoṇitīyābhyām
विधिशोणितीयाभिः vidhiśoṇitīyābhiḥ
Dative विधिशोणितीयायै vidhiśoṇitīyāyai
विधिशोणितीयाभ्याम् vidhiśoṇitīyābhyām
विधिशोणितीयाभ्यः vidhiśoṇitīyābhyaḥ
Ablative विधिशोणितीयायाः vidhiśoṇitīyāyāḥ
विधिशोणितीयाभ्याम् vidhiśoṇitīyābhyām
विधिशोणितीयाभ्यः vidhiśoṇitīyābhyaḥ
Genitive विधिशोणितीयायाः vidhiśoṇitīyāyāḥ
विधिशोणितीययोः vidhiśoṇitīyayoḥ
विधिशोणितीयानाम् vidhiśoṇitīyānām
Locative विधिशोणितीयायाम् vidhiśoṇitīyāyām
विधिशोणितीययोः vidhiśoṇitīyayoḥ
विधिशोणितीयासु vidhiśoṇitīyāsu