| Singular | Dual | Plural |
| Nominativo |
विधिशोणितीया
vidhiśoṇitīyā
|
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीयाः
vidhiśoṇitīyāḥ
|
| Vocativo |
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीयाः
vidhiśoṇitīyāḥ
|
| Acusativo |
विधिशोणितीयाम्
vidhiśoṇitīyām
|
विधिशोणितीये
vidhiśoṇitīye
|
विधिशोणितीयाः
vidhiśoṇitīyāḥ
|
| Instrumental |
विधिशोणितीयया
vidhiśoṇitīyayā
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयाभिः
vidhiśoṇitīyābhiḥ
|
| Dativo |
विधिशोणितीयायै
vidhiśoṇitīyāyai
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयाभ्यः
vidhiśoṇitīyābhyaḥ
|
| Ablativo |
विधिशोणितीयायाः
vidhiśoṇitīyāyāḥ
|
विधिशोणितीयाभ्याम्
vidhiśoṇitīyābhyām
|
विधिशोणितीयाभ्यः
vidhiśoṇitīyābhyaḥ
|
| Genitivo |
विधिशोणितीयायाः
vidhiśoṇitīyāyāḥ
|
विधिशोणितीययोः
vidhiśoṇitīyayoḥ
|
विधिशोणितीयानाम्
vidhiśoṇitīyānām
|
| Locativo |
विधिशोणितीयायाम्
vidhiśoṇitīyāyām
|
विधिशोणितीययोः
vidhiśoṇitīyayoḥ
|
विधिशोणितीयासु
vidhiśoṇitīyāsu
|