| Singular | Dual | Plural |
Nominative |
विधिसारः
vidhisāraḥ
|
विधिसारौ
vidhisārau
|
विधिसाराः
vidhisārāḥ
|
Vocative |
विधिसार
vidhisāra
|
विधिसारौ
vidhisārau
|
विधिसाराः
vidhisārāḥ
|
Accusative |
विधिसारम्
vidhisāram
|
विधिसारौ
vidhisārau
|
विधिसारान्
vidhisārān
|
Instrumental |
विधिसारेण
vidhisāreṇa
|
विधिसाराभ्याम्
vidhisārābhyām
|
विधिसारैः
vidhisāraiḥ
|
Dative |
विधिसाराय
vidhisārāya
|
विधिसाराभ्याम्
vidhisārābhyām
|
विधिसारेभ्यः
vidhisārebhyaḥ
|
Ablative |
विधिसारात्
vidhisārāt
|
विधिसाराभ्याम्
vidhisārābhyām
|
विधिसारेभ्यः
vidhisārebhyaḥ
|
Genitive |
विधिसारस्य
vidhisārasya
|
विधिसारयोः
vidhisārayoḥ
|
विधिसाराणाम्
vidhisārāṇām
|
Locative |
विधिसारे
vidhisāre
|
विधिसारयोः
vidhisārayoḥ
|
विधिसारेषु
vidhisāreṣu
|