Sanskrit tools

Sanskrit declension


Declension of विधिसार vidhisāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिसारः vidhisāraḥ
विधिसारौ vidhisārau
विधिसाराः vidhisārāḥ
Vocative विधिसार vidhisāra
विधिसारौ vidhisārau
विधिसाराः vidhisārāḥ
Accusative विधिसारम् vidhisāram
विधिसारौ vidhisārau
विधिसारान् vidhisārān
Instrumental विधिसारेण vidhisāreṇa
विधिसाराभ्याम् vidhisārābhyām
विधिसारैः vidhisāraiḥ
Dative विधिसाराय vidhisārāya
विधिसाराभ्याम् vidhisārābhyām
विधिसारेभ्यः vidhisārebhyaḥ
Ablative विधिसारात् vidhisārāt
विधिसाराभ्याम् vidhisārābhyām
विधिसारेभ्यः vidhisārebhyaḥ
Genitive विधिसारस्य vidhisārasya
विधिसारयोः vidhisārayoḥ
विधिसाराणाम् vidhisārāṇām
Locative विधिसारे vidhisāre
विधिसारयोः vidhisārayoḥ
विधिसारेषु vidhisāreṣu