| Singular | Dual | Plural |
Nominativo |
विधिसारः
vidhisāraḥ
|
विधिसारौ
vidhisārau
|
विधिसाराः
vidhisārāḥ
|
Vocativo |
विधिसार
vidhisāra
|
विधिसारौ
vidhisārau
|
विधिसाराः
vidhisārāḥ
|
Acusativo |
विधिसारम्
vidhisāram
|
विधिसारौ
vidhisārau
|
विधिसारान्
vidhisārān
|
Instrumental |
विधिसारेण
vidhisāreṇa
|
विधिसाराभ्याम्
vidhisārābhyām
|
विधिसारैः
vidhisāraiḥ
|
Dativo |
विधिसाराय
vidhisārāya
|
विधिसाराभ्याम्
vidhisārābhyām
|
विधिसारेभ्यः
vidhisārebhyaḥ
|
Ablativo |
विधिसारात्
vidhisārāt
|
विधिसाराभ्याम्
vidhisārābhyām
|
विधिसारेभ्यः
vidhisārebhyaḥ
|
Genitivo |
विधिसारस्य
vidhisārasya
|
विधिसारयोः
vidhisārayoḥ
|
विधिसाराणाम्
vidhisārāṇām
|
Locativo |
विधिसारे
vidhisāre
|
विधिसारयोः
vidhisārayoḥ
|
विधिसारेषु
vidhisāreṣu
|