Sanskrit tools

Sanskrit declension


Declension of विधिस्वरूपवादार्थ vidhisvarūpavādārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिस्वरूपवादार्थः vidhisvarūpavādārthaḥ
विधिस्वरूपवादार्थौ vidhisvarūpavādārthau
विधिस्वरूपवादार्थाः vidhisvarūpavādārthāḥ
Vocative विधिस्वरूपवादार्थ vidhisvarūpavādārtha
विधिस्वरूपवादार्थौ vidhisvarūpavādārthau
विधिस्वरूपवादार्थाः vidhisvarūpavādārthāḥ
Accusative विधिस्वरूपवादार्थम् vidhisvarūpavādārtham
विधिस्वरूपवादार्थौ vidhisvarūpavādārthau
विधिस्वरूपवादार्थान् vidhisvarūpavādārthān
Instrumental विधिस्वरूपवादार्थेन vidhisvarūpavādārthena
विधिस्वरूपवादार्थाभ्याम् vidhisvarūpavādārthābhyām
विधिस्वरूपवादार्थैः vidhisvarūpavādārthaiḥ
Dative विधिस्वरूपवादार्थाय vidhisvarūpavādārthāya
विधिस्वरूपवादार्थाभ्याम् vidhisvarūpavādārthābhyām
विधिस्वरूपवादार्थेभ्यः vidhisvarūpavādārthebhyaḥ
Ablative विधिस्वरूपवादार्थात् vidhisvarūpavādārthāt
विधिस्वरूपवादार्थाभ्याम् vidhisvarūpavādārthābhyām
विधिस्वरूपवादार्थेभ्यः vidhisvarūpavādārthebhyaḥ
Genitive विधिस्वरूपवादार्थस्य vidhisvarūpavādārthasya
विधिस्वरूपवादार्थयोः vidhisvarūpavādārthayoḥ
विधिस्वरूपवादार्थानाम् vidhisvarūpavādārthānām
Locative विधिस्वरूपवादार्थे vidhisvarūpavādārthe
विधिस्वरूपवादार्थयोः vidhisvarūpavādārthayoḥ
विधिस्वरूपवादार्थेषु vidhisvarūpavādārtheṣu