| Singular | Dual | Plural |
Nominativo |
विधिस्वरूपवादार्थः
vidhisvarūpavādārthaḥ
|
विधिस्वरूपवादार्थौ
vidhisvarūpavādārthau
|
विधिस्वरूपवादार्थाः
vidhisvarūpavādārthāḥ
|
Vocativo |
विधिस्वरूपवादार्थ
vidhisvarūpavādārtha
|
विधिस्वरूपवादार्थौ
vidhisvarūpavādārthau
|
विधिस्वरूपवादार्थाः
vidhisvarūpavādārthāḥ
|
Acusativo |
विधिस्वरूपवादार्थम्
vidhisvarūpavādārtham
|
विधिस्वरूपवादार्थौ
vidhisvarūpavādārthau
|
विधिस्वरूपवादार्थान्
vidhisvarūpavādārthān
|
Instrumental |
विधिस्वरूपवादार्थेन
vidhisvarūpavādārthena
|
विधिस्वरूपवादार्थाभ्याम्
vidhisvarūpavādārthābhyām
|
विधिस्वरूपवादार्थैः
vidhisvarūpavādārthaiḥ
|
Dativo |
विधिस्वरूपवादार्थाय
vidhisvarūpavādārthāya
|
विधिस्वरूपवादार्थाभ्याम्
vidhisvarūpavādārthābhyām
|
विधिस्वरूपवादार्थेभ्यः
vidhisvarūpavādārthebhyaḥ
|
Ablativo |
विधिस्वरूपवादार्थात्
vidhisvarūpavādārthāt
|
विधिस्वरूपवादार्थाभ्याम्
vidhisvarūpavādārthābhyām
|
विधिस्वरूपवादार्थेभ्यः
vidhisvarūpavādārthebhyaḥ
|
Genitivo |
विधिस्वरूपवादार्थस्य
vidhisvarūpavādārthasya
|
विधिस्वरूपवादार्थयोः
vidhisvarūpavādārthayoḥ
|
विधिस्वरूपवादार्थानाम्
vidhisvarūpavādārthānām
|
Locativo |
विधिस्वरूपवादार्थे
vidhisvarūpavādārthe
|
विधिस्वरूपवादार्थयोः
vidhisvarūpavādārthayoḥ
|
विधिस्वरूपवादार्थेषु
vidhisvarūpavādārtheṣu
|