| Singular | Dual | Plural |
Nominative |
विधिस्वरूपविचारः
vidhisvarūpavicāraḥ
|
विधिस्वरूपविचारौ
vidhisvarūpavicārau
|
विधिस्वरूपविचाराः
vidhisvarūpavicārāḥ
|
Vocative |
विधिस्वरूपविचार
vidhisvarūpavicāra
|
विधिस्वरूपविचारौ
vidhisvarūpavicārau
|
विधिस्वरूपविचाराः
vidhisvarūpavicārāḥ
|
Accusative |
विधिस्वरूपविचारम्
vidhisvarūpavicāram
|
विधिस्वरूपविचारौ
vidhisvarūpavicārau
|
विधिस्वरूपविचारान्
vidhisvarūpavicārān
|
Instrumental |
विधिस्वरूपविचारेण
vidhisvarūpavicāreṇa
|
विधिस्वरूपविचाराभ्याम्
vidhisvarūpavicārābhyām
|
विधिस्वरूपविचारैः
vidhisvarūpavicāraiḥ
|
Dative |
विधिस्वरूपविचाराय
vidhisvarūpavicārāya
|
विधिस्वरूपविचाराभ्याम्
vidhisvarūpavicārābhyām
|
विधिस्वरूपविचारेभ्यः
vidhisvarūpavicārebhyaḥ
|
Ablative |
विधिस्वरूपविचारात्
vidhisvarūpavicārāt
|
विधिस्वरूपविचाराभ्याम्
vidhisvarūpavicārābhyām
|
विधिस्वरूपविचारेभ्यः
vidhisvarūpavicārebhyaḥ
|
Genitive |
विधिस्वरूपविचारस्य
vidhisvarūpavicārasya
|
विधिस्वरूपविचारयोः
vidhisvarūpavicārayoḥ
|
विधिस्वरूपविचाराणाम्
vidhisvarūpavicārāṇām
|
Locative |
विधिस्वरूपविचारे
vidhisvarūpavicāre
|
विधिस्वरूपविचारयोः
vidhisvarūpavicārayoḥ
|
विधिस्वरूपविचारेषु
vidhisvarūpavicāreṣu
|