Sanskrit tools

Sanskrit declension


Declension of विधिस्वरूपविचार vidhisvarūpavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिस्वरूपविचारः vidhisvarūpavicāraḥ
विधिस्वरूपविचारौ vidhisvarūpavicārau
विधिस्वरूपविचाराः vidhisvarūpavicārāḥ
Vocative विधिस्वरूपविचार vidhisvarūpavicāra
विधिस्वरूपविचारौ vidhisvarūpavicārau
विधिस्वरूपविचाराः vidhisvarūpavicārāḥ
Accusative विधिस्वरूपविचारम् vidhisvarūpavicāram
विधिस्वरूपविचारौ vidhisvarūpavicārau
विधिस्वरूपविचारान् vidhisvarūpavicārān
Instrumental विधिस्वरूपविचारेण vidhisvarūpavicāreṇa
विधिस्वरूपविचाराभ्याम् vidhisvarūpavicārābhyām
विधिस्वरूपविचारैः vidhisvarūpavicāraiḥ
Dative विधिस्वरूपविचाराय vidhisvarūpavicārāya
विधिस्वरूपविचाराभ्याम् vidhisvarūpavicārābhyām
विधिस्वरूपविचारेभ्यः vidhisvarūpavicārebhyaḥ
Ablative विधिस्वरूपविचारात् vidhisvarūpavicārāt
विधिस्वरूपविचाराभ्याम् vidhisvarūpavicārābhyām
विधिस्वरूपविचारेभ्यः vidhisvarūpavicārebhyaḥ
Genitive विधिस्वरूपविचारस्य vidhisvarūpavicārasya
विधिस्वरूपविचारयोः vidhisvarūpavicārayoḥ
विधिस्वरूपविचाराणाम् vidhisvarūpavicārāṇām
Locative विधिस्वरूपविचारे vidhisvarūpavicāre
विधिस्वरूपविचारयोः vidhisvarūpavicārayoḥ
विधिस्वरूपविचारेषु vidhisvarūpavicāreṣu