Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधिस्वरूपविचार vidhisvarūpavicāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिस्वरूपविचारः vidhisvarūpavicāraḥ
विधिस्वरूपविचारौ vidhisvarūpavicārau
विधिस्वरूपविचाराः vidhisvarūpavicārāḥ
Vocativo विधिस्वरूपविचार vidhisvarūpavicāra
विधिस्वरूपविचारौ vidhisvarūpavicārau
विधिस्वरूपविचाराः vidhisvarūpavicārāḥ
Acusativo विधिस्वरूपविचारम् vidhisvarūpavicāram
विधिस्वरूपविचारौ vidhisvarūpavicārau
विधिस्वरूपविचारान् vidhisvarūpavicārān
Instrumental विधिस्वरूपविचारेण vidhisvarūpavicāreṇa
विधिस्वरूपविचाराभ्याम् vidhisvarūpavicārābhyām
विधिस्वरूपविचारैः vidhisvarūpavicāraiḥ
Dativo विधिस्वरूपविचाराय vidhisvarūpavicārāya
विधिस्वरूपविचाराभ्याम् vidhisvarūpavicārābhyām
विधिस्वरूपविचारेभ्यः vidhisvarūpavicārebhyaḥ
Ablativo विधिस्वरूपविचारात् vidhisvarūpavicārāt
विधिस्वरूपविचाराभ्याम् vidhisvarūpavicārābhyām
विधिस्वरूपविचारेभ्यः vidhisvarūpavicārebhyaḥ
Genitivo विधिस्वरूपविचारस्य vidhisvarūpavicārasya
विधिस्वरूपविचारयोः vidhisvarūpavicārayoḥ
विधिस्वरूपविचाराणाम् vidhisvarūpavicārāṇām
Locativo विधिस्वरूपविचारे vidhisvarūpavicāre
विधिस्वरूपविचारयोः vidhisvarūpavicārayoḥ
विधिस्वरूपविचारेषु vidhisvarūpavicāreṣu