| Singular | Dual | Plural |
Nominativo |
विधिस्वरूपविचारः
vidhisvarūpavicāraḥ
|
विधिस्वरूपविचारौ
vidhisvarūpavicārau
|
विधिस्वरूपविचाराः
vidhisvarūpavicārāḥ
|
Vocativo |
विधिस्वरूपविचार
vidhisvarūpavicāra
|
विधिस्वरूपविचारौ
vidhisvarūpavicārau
|
विधिस्वरूपविचाराः
vidhisvarūpavicārāḥ
|
Acusativo |
विधिस्वरूपविचारम्
vidhisvarūpavicāram
|
विधिस्वरूपविचारौ
vidhisvarūpavicārau
|
विधिस्वरूपविचारान्
vidhisvarūpavicārān
|
Instrumental |
विधिस्वरूपविचारेण
vidhisvarūpavicāreṇa
|
विधिस्वरूपविचाराभ्याम्
vidhisvarūpavicārābhyām
|
विधिस्वरूपविचारैः
vidhisvarūpavicāraiḥ
|
Dativo |
विधिस्वरूपविचाराय
vidhisvarūpavicārāya
|
विधिस्वरूपविचाराभ्याम्
vidhisvarūpavicārābhyām
|
विधिस्वरूपविचारेभ्यः
vidhisvarūpavicārebhyaḥ
|
Ablativo |
विधिस्वरूपविचारात्
vidhisvarūpavicārāt
|
विधिस्वरूपविचाराभ्याम्
vidhisvarūpavicārābhyām
|
विधिस्वरूपविचारेभ्यः
vidhisvarūpavicārebhyaḥ
|
Genitivo |
विधिस्वरूपविचारस्य
vidhisvarūpavicārasya
|
विधिस्वरूपविचारयोः
vidhisvarūpavicārayoḥ
|
विधिस्वरूपविचाराणाम्
vidhisvarūpavicārāṇām
|
Locativo |
विधिस्वरूपविचारे
vidhisvarūpavicāre
|
विधिस्वरूपविचारयोः
vidhisvarūpavicārayoḥ
|
विधिस्वरूपविचारेषु
vidhisvarūpavicāreṣu
|