| Singular | Dual | Plural |
Nominative |
विधित्समाना
vidhitsamānā
|
विधित्समाने
vidhitsamāne
|
विधित्समानाः
vidhitsamānāḥ
|
Vocative |
विधित्समाने
vidhitsamāne
|
विधित्समाने
vidhitsamāne
|
विधित्समानाः
vidhitsamānāḥ
|
Accusative |
विधित्समानाम्
vidhitsamānām
|
विधित्समाने
vidhitsamāne
|
विधित्समानाः
vidhitsamānāḥ
|
Instrumental |
विधित्समानया
vidhitsamānayā
|
विधित्समानाभ्याम्
vidhitsamānābhyām
|
विधित्समानाभिः
vidhitsamānābhiḥ
|
Dative |
विधित्समानायै
vidhitsamānāyai
|
विधित्समानाभ्याम्
vidhitsamānābhyām
|
विधित्समानाभ्यः
vidhitsamānābhyaḥ
|
Ablative |
विधित्समानायाः
vidhitsamānāyāḥ
|
विधित्समानाभ्याम्
vidhitsamānābhyām
|
विधित्समानाभ्यः
vidhitsamānābhyaḥ
|
Genitive |
विधित्समानायाः
vidhitsamānāyāḥ
|
विधित्समानयोः
vidhitsamānayoḥ
|
विधित्समानानाम्
vidhitsamānānām
|
Locative |
विधित्समानायाम्
vidhitsamānāyām
|
विधित्समानयोः
vidhitsamānayoḥ
|
विधित्समानासु
vidhitsamānāsu
|