Sanskrit tools

Sanskrit declension


Declension of विधित्समाना vidhitsamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधित्समाना vidhitsamānā
विधित्समाने vidhitsamāne
विधित्समानाः vidhitsamānāḥ
Vocative विधित्समाने vidhitsamāne
विधित्समाने vidhitsamāne
विधित्समानाः vidhitsamānāḥ
Accusative विधित्समानाम् vidhitsamānām
विधित्समाने vidhitsamāne
विधित्समानाः vidhitsamānāḥ
Instrumental विधित्समानया vidhitsamānayā
विधित्समानाभ्याम् vidhitsamānābhyām
विधित्समानाभिः vidhitsamānābhiḥ
Dative विधित्समानायै vidhitsamānāyai
विधित्समानाभ्याम् vidhitsamānābhyām
विधित्समानाभ्यः vidhitsamānābhyaḥ
Ablative विधित्समानायाः vidhitsamānāyāḥ
विधित्समानाभ्याम् vidhitsamānābhyām
विधित्समानाभ्यः vidhitsamānābhyaḥ
Genitive विधित्समानायाः vidhitsamānāyāḥ
विधित्समानयोः vidhitsamānayoḥ
विधित्समानानाम् vidhitsamānānām
Locative विधित्समानायाम् vidhitsamānāyām
विधित्समानयोः vidhitsamānayoḥ
विधित्समानासु vidhitsamānāsu