| Singular | Dual | Plural |
Nominativo |
विधित्समाना
vidhitsamānā
|
विधित्समाने
vidhitsamāne
|
विधित्समानाः
vidhitsamānāḥ
|
Vocativo |
विधित्समाने
vidhitsamāne
|
विधित्समाने
vidhitsamāne
|
विधित्समानाः
vidhitsamānāḥ
|
Acusativo |
विधित्समानाम्
vidhitsamānām
|
विधित्समाने
vidhitsamāne
|
विधित्समानाः
vidhitsamānāḥ
|
Instrumental |
विधित्समानया
vidhitsamānayā
|
विधित्समानाभ्याम्
vidhitsamānābhyām
|
विधित्समानाभिः
vidhitsamānābhiḥ
|
Dativo |
विधित्समानायै
vidhitsamānāyai
|
विधित्समानाभ्याम्
vidhitsamānābhyām
|
विधित्समानाभ्यः
vidhitsamānābhyaḥ
|
Ablativo |
विधित्समानायाः
vidhitsamānāyāḥ
|
विधित्समानाभ्याम्
vidhitsamānābhyām
|
विधित्समानाभ्यः
vidhitsamānābhyaḥ
|
Genitivo |
विधित्समानायाः
vidhitsamānāyāḥ
|
विधित्समानयोः
vidhitsamānayoḥ
|
विधित्समानानाम्
vidhitsamānānām
|
Locativo |
विधित्समानायाम्
vidhitsamānāyām
|
विधित्समानयोः
vidhitsamānayoḥ
|
विधित्समानासु
vidhitsamānāsu
|