Sanskrit tools

Sanskrit declension


Declension of विधित्सा vidhitsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधित्सा vidhitsā
विधित्से vidhitse
विधित्साः vidhitsāḥ
Vocative विधित्से vidhitse
विधित्से vidhitse
विधित्साः vidhitsāḥ
Accusative विधित्साम् vidhitsām
विधित्से vidhitse
विधित्साः vidhitsāḥ
Instrumental विधित्सया vidhitsayā
विधित्साभ्याम् vidhitsābhyām
विधित्साभिः vidhitsābhiḥ
Dative विधित्सायै vidhitsāyai
विधित्साभ्याम् vidhitsābhyām
विधित्साभ्यः vidhitsābhyaḥ
Ablative विधित्सायाः vidhitsāyāḥ
विधित्साभ्याम् vidhitsābhyām
विधित्साभ्यः vidhitsābhyaḥ
Genitive विधित्सायाः vidhitsāyāḥ
विधित्सयोः vidhitsayoḥ
विधित्सानाम् vidhitsānām
Locative विधित्सायाम् vidhitsāyām
विधित्सयोः vidhitsayoḥ
विधित्सासु vidhitsāsu