| Singular | Dual | Plural |
Nominativo |
विधित्सा
vidhitsā
|
विधित्से
vidhitse
|
विधित्साः
vidhitsāḥ
|
Vocativo |
विधित्से
vidhitse
|
विधित्से
vidhitse
|
विधित्साः
vidhitsāḥ
|
Acusativo |
विधित्साम्
vidhitsām
|
विधित्से
vidhitse
|
विधित्साः
vidhitsāḥ
|
Instrumental |
विधित्सया
vidhitsayā
|
विधित्साभ्याम्
vidhitsābhyām
|
विधित्साभिः
vidhitsābhiḥ
|
Dativo |
विधित्सायै
vidhitsāyai
|
विधित्साभ्याम्
vidhitsābhyām
|
विधित्साभ्यः
vidhitsābhyaḥ
|
Ablativo |
विधित्सायाः
vidhitsāyāḥ
|
विधित्साभ्याम्
vidhitsābhyām
|
विधित्साभ्यः
vidhitsābhyaḥ
|
Genitivo |
विधित्सायाः
vidhitsāyāḥ
|
विधित्सयोः
vidhitsayoḥ
|
विधित्सानाम्
vidhitsānām
|
Locativo |
विधित्सायाम्
vidhitsāyām
|
विधित्सयोः
vidhitsayoḥ
|
विधित्सासु
vidhitsāsu
|