Sanskrit tools

Sanskrit declension


Declension of विधित्सित vidhitsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधित्सितः vidhitsitaḥ
विधित्सितौ vidhitsitau
विधित्सिताः vidhitsitāḥ
Vocative विधित्सित vidhitsita
विधित्सितौ vidhitsitau
विधित्सिताः vidhitsitāḥ
Accusative विधित्सितम् vidhitsitam
विधित्सितौ vidhitsitau
विधित्सितान् vidhitsitān
Instrumental विधित्सितेन vidhitsitena
विधित्सिताभ्याम् vidhitsitābhyām
विधित्सितैः vidhitsitaiḥ
Dative विधित्सिताय vidhitsitāya
विधित्सिताभ्याम् vidhitsitābhyām
विधित्सितेभ्यः vidhitsitebhyaḥ
Ablative विधित्सितात् vidhitsitāt
विधित्सिताभ्याम् vidhitsitābhyām
विधित्सितेभ्यः vidhitsitebhyaḥ
Genitive विधित्सितस्य vidhitsitasya
विधित्सितयोः vidhitsitayoḥ
विधित्सितानाम् vidhitsitānām
Locative विधित्सिते vidhitsite
विधित्सितयोः vidhitsitayoḥ
विधित्सितेषु vidhitsiteṣu