| Singular | Dual | Plural |
Nominativo |
विधित्सितः
vidhitsitaḥ
|
विधित्सितौ
vidhitsitau
|
विधित्सिताः
vidhitsitāḥ
|
Vocativo |
विधित्सित
vidhitsita
|
विधित्सितौ
vidhitsitau
|
विधित्सिताः
vidhitsitāḥ
|
Acusativo |
विधित्सितम्
vidhitsitam
|
विधित्सितौ
vidhitsitau
|
विधित्सितान्
vidhitsitān
|
Instrumental |
विधित्सितेन
vidhitsitena
|
विधित्सिताभ्याम्
vidhitsitābhyām
|
विधित्सितैः
vidhitsitaiḥ
|
Dativo |
विधित्सिताय
vidhitsitāya
|
विधित्सिताभ्याम्
vidhitsitābhyām
|
विधित्सितेभ्यः
vidhitsitebhyaḥ
|
Ablativo |
विधित्सितात्
vidhitsitāt
|
विधित्सिताभ्याम्
vidhitsitābhyām
|
विधित्सितेभ्यः
vidhitsitebhyaḥ
|
Genitivo |
विधित्सितस्य
vidhitsitasya
|
विधित्सितयोः
vidhitsitayoḥ
|
विधित्सितानाम्
vidhitsitānām
|
Locativo |
विधित्सिते
vidhitsite
|
विधित्सितयोः
vidhitsitayoḥ
|
विधित्सितेषु
vidhitsiteṣu
|