| Singular | Dual | Plural |
Nominative |
विधित्सिता
vidhitsitā
|
विधित्सिते
vidhitsite
|
विधित्सिताः
vidhitsitāḥ
|
Vocative |
विधित्सिते
vidhitsite
|
विधित्सिते
vidhitsite
|
विधित्सिताः
vidhitsitāḥ
|
Accusative |
विधित्सिताम्
vidhitsitām
|
विधित्सिते
vidhitsite
|
विधित्सिताः
vidhitsitāḥ
|
Instrumental |
विधित्सितया
vidhitsitayā
|
विधित्सिताभ्याम्
vidhitsitābhyām
|
विधित्सिताभिः
vidhitsitābhiḥ
|
Dative |
विधित्सितायै
vidhitsitāyai
|
विधित्सिताभ्याम्
vidhitsitābhyām
|
विधित्सिताभ्यः
vidhitsitābhyaḥ
|
Ablative |
विधित्सितायाः
vidhitsitāyāḥ
|
विधित्सिताभ्याम्
vidhitsitābhyām
|
विधित्सिताभ्यः
vidhitsitābhyaḥ
|
Genitive |
विधित्सितायाः
vidhitsitāyāḥ
|
विधित्सितयोः
vidhitsitayoḥ
|
विधित्सितानाम्
vidhitsitānām
|
Locative |
विधित्सितायाम्
vidhitsitāyām
|
विधित्सितयोः
vidhitsitayoḥ
|
विधित्सितासु
vidhitsitāsu
|