Sanskrit tools

Sanskrit declension


Declension of विधित्सिता vidhitsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधित्सिता vidhitsitā
विधित्सिते vidhitsite
विधित्सिताः vidhitsitāḥ
Vocative विधित्सिते vidhitsite
विधित्सिते vidhitsite
विधित्सिताः vidhitsitāḥ
Accusative विधित्सिताम् vidhitsitām
विधित्सिते vidhitsite
विधित्सिताः vidhitsitāḥ
Instrumental विधित्सितया vidhitsitayā
विधित्सिताभ्याम् vidhitsitābhyām
विधित्सिताभिः vidhitsitābhiḥ
Dative विधित्सितायै vidhitsitāyai
विधित्सिताभ्याम् vidhitsitābhyām
विधित्सिताभ्यः vidhitsitābhyaḥ
Ablative विधित्सितायाः vidhitsitāyāḥ
विधित्सिताभ्याम् vidhitsitābhyām
विधित्सिताभ्यः vidhitsitābhyaḥ
Genitive विधित्सितायाः vidhitsitāyāḥ
विधित्सितयोः vidhitsitayoḥ
विधित्सितानाम् vidhitsitānām
Locative विधित्सितायाम् vidhitsitāyām
विधित्सितयोः vidhitsitayoḥ
विधित्सितासु vidhitsitāsu