Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधित्सिता vidhitsitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधित्सिता vidhitsitā
विधित्सिते vidhitsite
विधित्सिताः vidhitsitāḥ
Vocativo विधित्सिते vidhitsite
विधित्सिते vidhitsite
विधित्सिताः vidhitsitāḥ
Acusativo विधित्सिताम् vidhitsitām
विधित्सिते vidhitsite
विधित्सिताः vidhitsitāḥ
Instrumental विधित्सितया vidhitsitayā
विधित्सिताभ्याम् vidhitsitābhyām
विधित्सिताभिः vidhitsitābhiḥ
Dativo विधित्सितायै vidhitsitāyai
विधित्सिताभ्याम् vidhitsitābhyām
विधित्सिताभ्यः vidhitsitābhyaḥ
Ablativo विधित्सितायाः vidhitsitāyāḥ
विधित्सिताभ्याम् vidhitsitābhyām
विधित्सिताभ्यः vidhitsitābhyaḥ
Genitivo विधित्सितायाः vidhitsitāyāḥ
विधित्सितयोः vidhitsitayoḥ
विधित्सितानाम् vidhitsitānām
Locativo विधित्सितायाम् vidhitsitāyām
विधित्सितयोः vidhitsitayoḥ
विधित्सितासु vidhitsitāsu