Sanskrit tools

Sanskrit declension


Declension of विधित्सु vidhitsu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधित्सु vidhitsu
विधित्सुनी vidhitsunī
विधित्सूनि vidhitsūni
Vocative विधित्सो vidhitso
विधित्सु vidhitsu
विधित्सुनी vidhitsunī
विधित्सूनि vidhitsūni
Accusative विधित्सु vidhitsu
विधित्सुनी vidhitsunī
विधित्सूनि vidhitsūni
Instrumental विधित्सुना vidhitsunā
विधित्सुभ्याम् vidhitsubhyām
विधित्सुभिः vidhitsubhiḥ
Dative विधित्सुने vidhitsune
विधित्सुभ्याम् vidhitsubhyām
विधित्सुभ्यः vidhitsubhyaḥ
Ablative विधित्सुनः vidhitsunaḥ
विधित्सुभ्याम् vidhitsubhyām
विधित्सुभ्यः vidhitsubhyaḥ
Genitive विधित्सुनः vidhitsunaḥ
विधित्सुनोः vidhitsunoḥ
विधित्सूनाम् vidhitsūnām
Locative विधित्सुनि vidhitsuni
विधित्सुनोः vidhitsunoḥ
विधित्सुषु vidhitsuṣu