Singular | Dual | Plural | |
Nominativo |
विधित्सु
vidhitsu |
विधित्सुनी
vidhitsunī |
विधित्सूनि
vidhitsūni |
Vocativo |
विधित्सो
vidhitso विधित्सु vidhitsu |
विधित्सुनी
vidhitsunī |
विधित्सूनि
vidhitsūni |
Acusativo |
विधित्सु
vidhitsu |
विधित्सुनी
vidhitsunī |
विधित्सूनि
vidhitsūni |
Instrumental |
विधित्सुना
vidhitsunā |
विधित्सुभ्याम्
vidhitsubhyām |
विधित्सुभिः
vidhitsubhiḥ |
Dativo |
विधित्सुने
vidhitsune |
विधित्सुभ्याम्
vidhitsubhyām |
विधित्सुभ्यः
vidhitsubhyaḥ |
Ablativo |
विधित्सुनः
vidhitsunaḥ |
विधित्सुभ्याम्
vidhitsubhyām |
विधित्सुभ्यः
vidhitsubhyaḥ |
Genitivo |
विधित्सुनः
vidhitsunaḥ |
विधित्सुनोः
vidhitsunoḥ |
विधित्सूनाम्
vidhitsūnām |
Locativo |
विधित्सुनि
vidhitsuni |
विधित्सुनोः
vidhitsunoḥ |
विधित्सुषु
vidhitsuṣu |