Sanskrit tools

Sanskrit declension


Declension of विधेय vidheya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयम् vidheyam
विधेये vidheye
विधेयानि vidheyāni
Vocative विधेय vidheya
विधेये vidheye
विधेयानि vidheyāni
Accusative विधेयम् vidheyam
विधेये vidheye
विधेयानि vidheyāni
Instrumental विधेयेन vidheyena
विधेयाभ्याम् vidheyābhyām
विधेयैः vidheyaiḥ
Dative विधेयाय vidheyāya
विधेयाभ्याम् vidheyābhyām
विधेयेभ्यः vidheyebhyaḥ
Ablative विधेयात् vidheyāt
विधेयाभ्याम् vidheyābhyām
विधेयेभ्यः vidheyebhyaḥ
Genitive विधेयस्य vidheyasya
विधेययोः vidheyayoḥ
विधेयानाम् vidheyānām
Locative विधेये vidheye
विधेययोः vidheyayoḥ
विधेयेषु vidheyeṣu