Singular | Dual | Plural | |
Nominativo |
विधेयम्
vidheyam |
विधेये
vidheye |
विधेयानि
vidheyāni |
Vocativo |
विधेय
vidheya |
विधेये
vidheye |
विधेयानि
vidheyāni |
Acusativo |
विधेयम्
vidheyam |
विधेये
vidheye |
विधेयानि
vidheyāni |
Instrumental |
विधेयेन
vidheyena |
विधेयाभ्याम्
vidheyābhyām |
विधेयैः
vidheyaiḥ |
Dativo |
विधेयाय
vidheyāya |
विधेयाभ्याम्
vidheyābhyām |
विधेयेभ्यः
vidheyebhyaḥ |
Ablativo |
विधेयात्
vidheyāt |
विधेयाभ्याम्
vidheyābhyām |
विधेयेभ्यः
vidheyebhyaḥ |
Genitivo |
विधेयस्य
vidheyasya |
विधेययोः
vidheyayoḥ |
विधेयानाम्
vidheyānām |
Locativo |
विधेये
vidheye |
विधेययोः
vidheyayoḥ |
विधेयेषु
vidheyeṣu |