| Singular | Dual | Plural |
Nominative |
विधेयज्ञम्
vidheyajñam
|
विधेयज्ञे
vidheyajñe
|
विधेयज्ञानि
vidheyajñāni
|
Vocative |
विधेयज्ञ
vidheyajña
|
विधेयज्ञे
vidheyajñe
|
विधेयज्ञानि
vidheyajñāni
|
Accusative |
विधेयज्ञम्
vidheyajñam
|
विधेयज्ञे
vidheyajñe
|
विधेयज्ञानि
vidheyajñāni
|
Instrumental |
विधेयज्ञेन
vidheyajñena
|
विधेयज्ञाभ्याम्
vidheyajñābhyām
|
विधेयज्ञैः
vidheyajñaiḥ
|
Dative |
विधेयज्ञाय
vidheyajñāya
|
विधेयज्ञाभ्याम्
vidheyajñābhyām
|
विधेयज्ञेभ्यः
vidheyajñebhyaḥ
|
Ablative |
विधेयज्ञात्
vidheyajñāt
|
विधेयज्ञाभ्याम्
vidheyajñābhyām
|
विधेयज्ञेभ्यः
vidheyajñebhyaḥ
|
Genitive |
विधेयज्ञस्य
vidheyajñasya
|
विधेयज्ञयोः
vidheyajñayoḥ
|
विधेयज्ञानाम्
vidheyajñānām
|
Locative |
विधेयज्ञे
vidheyajñe
|
विधेयज्ञयोः
vidheyajñayoḥ
|
विधेयज्ञेषु
vidheyajñeṣu
|