Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधेयज्ञ vidheyajña, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधेयज्ञम् vidheyajñam
विधेयज्ञे vidheyajñe
विधेयज्ञानि vidheyajñāni
Vocativo विधेयज्ञ vidheyajña
विधेयज्ञे vidheyajñe
विधेयज्ञानि vidheyajñāni
Acusativo विधेयज्ञम् vidheyajñam
विधेयज्ञे vidheyajñe
विधेयज्ञानि vidheyajñāni
Instrumental विधेयज्ञेन vidheyajñena
विधेयज्ञाभ्याम् vidheyajñābhyām
विधेयज्ञैः vidheyajñaiḥ
Dativo विधेयज्ञाय vidheyajñāya
विधेयज्ञाभ्याम् vidheyajñābhyām
विधेयज्ञेभ्यः vidheyajñebhyaḥ
Ablativo विधेयज्ञात् vidheyajñāt
विधेयज्ञाभ्याम् vidheyajñābhyām
विधेयज्ञेभ्यः vidheyajñebhyaḥ
Genitivo विधेयज्ञस्य vidheyajñasya
विधेयज्ञयोः vidheyajñayoḥ
विधेयज्ञानाम् vidheyajñānām
Locativo विधेयज्ञे vidheyajñe
विधेयज्ञयोः vidheyajñayoḥ
विधेयज्ञेषु vidheyajñeṣu