| Singular | Dual | Plural |
Nominative |
विधेयता
vidheyatā
|
विधेयते
vidheyate
|
विधेयताः
vidheyatāḥ
|
Vocative |
विधेयते
vidheyate
|
विधेयते
vidheyate
|
विधेयताः
vidheyatāḥ
|
Accusative |
विधेयताम्
vidheyatām
|
विधेयते
vidheyate
|
विधेयताः
vidheyatāḥ
|
Instrumental |
विधेयतया
vidheyatayā
|
विधेयताभ्याम्
vidheyatābhyām
|
विधेयताभिः
vidheyatābhiḥ
|
Dative |
विधेयतायै
vidheyatāyai
|
विधेयताभ्याम्
vidheyatābhyām
|
विधेयताभ्यः
vidheyatābhyaḥ
|
Ablative |
विधेयतायाः
vidheyatāyāḥ
|
विधेयताभ्याम्
vidheyatābhyām
|
विधेयताभ्यः
vidheyatābhyaḥ
|
Genitive |
विधेयतायाः
vidheyatāyāḥ
|
विधेयतयोः
vidheyatayoḥ
|
विधेयतानाम्
vidheyatānām
|
Locative |
विधेयतायाम्
vidheyatāyām
|
विधेयतयोः
vidheyatayoḥ
|
विधेयतासु
vidheyatāsu
|