Sanskrit tools

Sanskrit declension


Declension of विधेयता vidheyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयता vidheyatā
विधेयते vidheyate
विधेयताः vidheyatāḥ
Vocative विधेयते vidheyate
विधेयते vidheyate
विधेयताः vidheyatāḥ
Accusative विधेयताम् vidheyatām
विधेयते vidheyate
विधेयताः vidheyatāḥ
Instrumental विधेयतया vidheyatayā
विधेयताभ्याम् vidheyatābhyām
विधेयताभिः vidheyatābhiḥ
Dative विधेयतायै vidheyatāyai
विधेयताभ्याम् vidheyatābhyām
विधेयताभ्यः vidheyatābhyaḥ
Ablative विधेयतायाः vidheyatāyāḥ
विधेयताभ्याम् vidheyatābhyām
विधेयताभ्यः vidheyatābhyaḥ
Genitive विधेयतायाः vidheyatāyāḥ
विधेयतयोः vidheyatayoḥ
विधेयतानाम् vidheyatānām
Locative विधेयतायाम् vidheyatāyām
विधेयतयोः vidheyatayoḥ
विधेयतासु vidheyatāsu