| Singular | Dual | Plural |
Nominativo |
विधेयता
vidheyatā
|
विधेयते
vidheyate
|
विधेयताः
vidheyatāḥ
|
Vocativo |
विधेयते
vidheyate
|
विधेयते
vidheyate
|
विधेयताः
vidheyatāḥ
|
Acusativo |
विधेयताम्
vidheyatām
|
विधेयते
vidheyate
|
विधेयताः
vidheyatāḥ
|
Instrumental |
विधेयतया
vidheyatayā
|
विधेयताभ्याम्
vidheyatābhyām
|
विधेयताभिः
vidheyatābhiḥ
|
Dativo |
विधेयतायै
vidheyatāyai
|
विधेयताभ्याम्
vidheyatābhyām
|
विधेयताभ्यः
vidheyatābhyaḥ
|
Ablativo |
विधेयतायाः
vidheyatāyāḥ
|
विधेयताभ्याम्
vidheyatābhyām
|
विधेयताभ्यः
vidheyatābhyaḥ
|
Genitivo |
विधेयतायाः
vidheyatāyāḥ
|
विधेयतयोः
vidheyatayoḥ
|
विधेयतानाम्
vidheyatānām
|
Locativo |
विधेयतायाम्
vidheyatāyām
|
विधेयतयोः
vidheyatayoḥ
|
विधेयतासु
vidheyatāsu
|